Declension of द्यावापृथिव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
Vocative
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
Accusative
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
Instrumental
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
Dative
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
Ablative
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
Genitive
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
Locative
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु
 
Sing.
Dual
Plu.
Nomin.
द्यावापृथिव्यः
द्यावापृथिव्यौ
द्यावापृथिव्याः
Vocative
द्यावापृथिव्य
द्यावापृथिव्यौ
द्यावापृथिव्याः
Accus.
द्यावापृथिव्यम्
द्यावापृथिव्यौ
द्यावापृथिव्यान्
Instrum.
द्यावापृथिव्येन
द्यावापृथिव्याभ्याम्
द्यावापृथिव्यैः
Dative
द्यावापृथिव्याय
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
Ablative
द्यावापृथिव्यात् / द्यावापृथिव्याद्
द्यावापृथिव्याभ्याम्
द्यावापृथिव्येभ्यः
Genitive
द्यावापृथिव्यस्य
द्यावापृथिव्ययोः
द्यावापृथिव्यानाम्
Locative
द्यावापृथिव्ये
द्यावापृथिव्ययोः
द्यावापृथिव्येषु


Others