दौवारिक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दौवारिकः
दौवारिकौ
दौवारिकाः
సంబోధన
दौवारिक
दौवारिकौ
दौवारिकाः
ద్వితీయా
दौवारिकम्
दौवारिकौ
दौवारिकान्
తృతీయా
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
చతుర్థీ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
పంచమీ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
షష్ఠీ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
సప్తమీ
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दौवारिकः
दौवारिकौ
दौवारिकाः
సంబోధన
दौवारिक
दौवारिकौ
दौवारिकाः
ద్వితీయా
दौवारिकम्
दौवारिकौ
दौवारिकान्
తృతీయా
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
చతుర్థీ
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
పంచమీ
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
షష్ఠీ
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
సప్తమీ
दौवारिके
दौवारिकयोः
दौवारिकेषु