दौवारिक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
दौवारिकः
दौवारिकौ
दौवारिकाः
সম্বোধন
दौवारिक
दौवारिकौ
दौवारिकाः
দ্বিতীয়া
दौवारिकम्
दौवारिकौ
दौवारिकान्
তৃতীয়া
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
চতুর্থী
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
পঞ্চমী
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ষষ্ঠী
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
সপ্তমী
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
दौवारिकः
दौवारिकौ
दौवारिकाः
সম্বোধন
दौवारिक
दौवारिकौ
दौवारिकाः
দ্বিতীয়া
दौवारिकम्
दौवारिकौ
दौवारिकान्
তৃতীয়া
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
চতুর্থী
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
পঞ্চমী
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
ষষ্ঠী
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
সপ্তমী
दौवारिके
दौवारिकयोः
दौवारिकेषु