Declension of दौवारिक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दौवारिकः
दौवारिकौ
दौवारिकाः
Vocative
दौवारिक
दौवारिकौ
दौवारिकाः
Accusative
दौवारिकम्
दौवारिकौ
दौवारिकान्
Instrumental
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
Dative
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
Ablative
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
Genitive
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
Locative
दौवारिके
दौवारिकयोः
दौवारिकेषु
 
Sing.
Dual
Plu.
Nomin.
दौवारिकः
दौवारिकौ
दौवारिकाः
Vocative
दौवारिक
दौवारिकौ
दौवारिकाः
Accus.
दौवारिकम्
दौवारिकौ
दौवारिकान्
Instrum.
दौवारिकेण
दौवारिकाभ्याम्
दौवारिकैः
Dative
दौवारिकाय
दौवारिकाभ्याम्
दौवारिकेभ्यः
Ablative
दौवारिकात् / दौवारिकाद्
दौवारिकाभ्याम्
दौवारिकेभ्यः
Genitive
दौवारिकस्य
दौवारिकयोः
दौवारिकाणाम्
Locative
दौवारिके
दौवारिकयोः
दौवारिकेषु