दोह्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दोह्यः
दोह्यौ
दोह्याः
సంబోధన
दोह्य
दोह्यौ
दोह्याः
ద్వితీయా
दोह्यम्
दोह्यौ
दोह्यान्
తృతీయా
दोह्येन
दोह्याभ्याम्
दोह्यैः
చతుర్థీ
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
పంచమీ
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
షష్ఠీ
दोह्यस्य
दोह्ययोः
दोह्यानाम्
సప్తమీ
दोह्ये
दोह्ययोः
दोह्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दोह्यः
दोह्यौ
दोह्याः
సంబోధన
दोह्य
दोह्यौ
दोह्याः
ద్వితీయా
दोह्यम्
दोह्यौ
दोह्यान्
తృతీయా
दोह्येन
दोह्याभ्याम्
दोह्यैः
చతుర్థీ
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
పంచమీ
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
షష్ఠీ
दोह्यस्य
दोह्ययोः
दोह्यानाम्
సప్తమీ
दोह्ये
दोह्ययोः
दोह्येषु


ఇతరులు