दोषक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दोषकः
दोषकौ
दोषकाः
సంబోధన
दोषक
दोषकौ
दोषकाः
ద్వితీయా
दोषकम्
दोषकौ
दोषकान्
తృతీయా
दोषकेण
दोषकाभ्याम्
दोषकैः
చతుర్థీ
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
పంచమీ
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
షష్ఠీ
दोषकस्य
दोषकयोः
दोषकाणाम्
సప్తమీ
दोषके
दोषकयोः
दोषकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दोषकः
दोषकौ
दोषकाः
సంబోధన
दोषक
दोषकौ
दोषकाः
ద్వితీయా
दोषकम्
दोषकौ
दोषकान्
తృతీయా
दोषकेण
दोषकाभ्याम्
दोषकैः
చతుర్థీ
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
పంచమీ
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
షష్ఠీ
दोषकस्य
दोषकयोः
दोषकाणाम्
సప్తమీ
दोषके
दोषकयोः
दोषकेषु


ఇతరులు