दोषक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
दोषकः
दोषकौ
दोषकाः
সম্বোধন
दोषक
दोषकौ
दोषकाः
দ্বিতীয়া
दोषकम्
दोषकौ
दोषकान्
তৃতীয়া
दोषकेण
दोषकाभ्याम्
दोषकैः
চতুর্থী
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
পঞ্চমী
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ষষ্ঠী
दोषकस्य
दोषकयोः
दोषकाणाम्
সপ্তমী
दोषके
दोषकयोः
दोषकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
दोषकः
दोषकौ
दोषकाः
সম্বোধন
दोषक
दोषकौ
दोषकाः
দ্বিতীয়া
दोषकम्
दोषकौ
दोषकान्
তৃতীয়া
दोषकेण
दोषकाभ्याम्
दोषकैः
চতুর্থী
दोषकाय
दोषकाभ्याम्
दोषकेभ्यः
পঞ্চমী
दोषकात् / दोषकाद्
दोषकाभ्याम्
दोषकेभ्यः
ষষ্ঠী
दोषकस्य
दोषकयोः
दोषकाणाम्
সপ্তমী
दोषके
दोषकयोः
दोषकेषु


অন্যান্য