दोलनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दोलनीयः
दोलनीयौ
दोलनीयाः
సంబోధన
दोलनीय
दोलनीयौ
दोलनीयाः
ద్వితీయా
दोलनीयम्
दोलनीयौ
दोलनीयान्
తృతీయా
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
చతుర్థీ
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
పంచమీ
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
షష్ఠీ
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
సప్తమీ
दोलनीये
दोलनीययोः
दोलनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दोलनीयः
दोलनीयौ
दोलनीयाः
సంబోధన
दोलनीय
दोलनीयौ
दोलनीयाः
ద్వితీయా
दोलनीयम्
दोलनीयौ
दोलनीयान्
తృతీయా
दोलनीयेन
दोलनीयाभ्याम्
दोलनीयैः
చతుర్థీ
दोलनीयाय
दोलनीयाभ्याम्
दोलनीयेभ्यः
పంచమీ
दोलनीयात् / दोलनीयाद्
दोलनीयाभ्याम्
दोलनीयेभ्यः
షష్ఠీ
दोलनीयस्य
दोलनीययोः
दोलनीयानाम्
సప్తమీ
दोलनीये
दोलनीययोः
दोलनीयेषु


ఇతరులు