दैव्य శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दैव्यम्
दैव्ये
दैव्यानि
సంబోధన
दैव्य
दैव्ये
दैव्यानि
ద్వితీయా
दैव्यम्
दैव्ये
दैव्यानि
తృతీయా
दैव्येन
दैव्याभ्याम्
दैव्यैः
చతుర్థీ
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
పంచమీ
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
షష్ఠీ
दैव्यस्य
दैव्ययोः
दैव्यानाम्
సప్తమీ
दैव्ये
दैव्ययोः
दैव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दैव्यम्
दैव्ये
दैव्यानि
సంబోధన
दैव्य
दैव्ये
दैव्यानि
ద్వితీయా
दैव्यम्
दैव्ये
दैव्यानि
తృతీయా
दैव्येन
दैव्याभ्याम्
दैव्यैः
చతుర్థీ
दैव्याय
दैव्याभ्याम्
दैव्येभ्यः
పంచమీ
दैव्यात् / दैव्याद्
दैव्याभ्याम्
दैव्येभ्यः
షష్ఠీ
दैव्यस्य
दैव्ययोः
दैव्यानाम्
సప్తమీ
दैव्ये
दैव्ययोः
दैव्येषु


ఇతరులు