दैवदारव శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दैवदारवः
दैवदारवौ
दैवदारवाः
సంబోధన
दैवदारव
दैवदारवौ
दैवदारवाः
ద్వితీయా
दैवदारवम्
दैवदारवौ
दैवदारवान्
తృతీయా
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
చతుర్థీ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
పంచమీ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
షష్ఠీ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
సప్తమీ
दैवदारवे
दैवदारवयोः
दैवदारवेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दैवदारवः
दैवदारवौ
दैवदारवाः
సంబోధన
दैवदारव
दैवदारवौ
दैवदारवाः
ద్వితీయా
दैवदारवम्
दैवदारवौ
दैवदारवान्
తృతీయా
दैवदारवेण
दैवदारवाभ्याम्
दैवदारवैः
చతుర్థీ
दैवदारवाय
दैवदारवाभ्याम्
दैवदारवेभ्यः
పంచమీ
दैवदारवात् / दैवदारवाद्
दैवदारवाभ्याम्
दैवदारवेभ्यः
షష్ఠీ
दैवदारवस्य
दैवदारवयोः
दैवदारवाणाम्
సప్తమీ
दैवदारवे
दैवदारवयोः
दैवदारवेषु


ఇతరులు