Declension of देश

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
देशः
देशौ
देशाः
Vocative
देश
देशौ
देशाः
Accusative
देशम्
देशौ
देशान्
Instrumental
देशेन
देशाभ्याम्
देशैः
Dative
देशाय
देशाभ्याम्
देशेभ्यः
Ablative
देशात् / देशाद्
देशाभ्याम्
देशेभ्यः
Genitive
देशस्य
देशयोः
देशानाम्
Locative
देशे
देशयोः
देशेषु
 
Sing.
Dual
Plu.
Nomin.
देशः
देशौ
देशाः
Vocative
देश
देशौ
देशाः
Accus.
देशम्
देशौ
देशान्
Instrum.
देशेन
देशाभ्याम्
देशैः
Dative
देशाय
देशाभ्याम्
देशेभ्यः
Ablative
देशात् / देशाद्
देशाभ्याम्
देशेभ्यः
Genitive
देशस्य
देशयोः
देशानाम्
Locative
देशे
देशयोः
देशेषु