Declension of देवकी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
देवकी
देवक्यौ
देवक्यः
Vocative
देवकि
देवक्यौ
देवक्यः
Accusative
देवकीम्
देवक्यौ
देवकीः
Instrumental
देवक्या
देवकीभ्याम्
देवकीभिः
Dative
देवक्यै
देवकीभ्याम्
देवकीभ्यः
Ablative
देवक्याः
देवकीभ्याम्
देवकीभ्यः
Genitive
देवक्याः
देवक्योः
देवकीनाम्
Locative
देवक्याम्
देवक्योः
देवकीषु
 
Sing.
Dual
Plu.
Nomin.
देवकी
देवक्यौ
देवक्यः
Vocative
देवकि
देवक्यौ
देवक्यः
Accus.
देवकीम्
देवक्यौ
देवकीः
Instrum.
देवक्या
देवकीभ्याम्
देवकीभिः
Dative
देवक्यै
देवकीभ्याम्
देवकीभ्यः
Ablative
देवक्याः
देवकीभ्याम्
देवकीभ्यः
Genitive
देवक्याः
देवक्योः
देवकीनाम्
Locative
देवक्याम्
देवक्योः
देवकीषु


Others