Conjugation of दृश् - दृशिँर् प्रेक्षणे - भ्वादिः - Passive Voice Atmane Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
दृश्यते
दृश्येते
दृश्यन्ते
Second
दृश्यसे
दृश्येथे
दृश्यध्वे
First
दृश्ये
दृश्यावहे
दृश्यामहे
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
ददृशे
ददृशाते
ददृशिरे
Second
ददृशिषे
ददृशाथे
ददृशिध्वे
First
ददृशे
ददृशिवहे
ददृशिमहे
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
दर्शिता / द्रष्टा
दर्शितारौ / द्रष्टारौ
दर्शितारः / द्रष्टारः
Second
दर्शितासे / द्रष्टासे
दर्शितासाथे / द्रष्टासाथे
दर्शिताध्वे / द्रष्टाध्वे
First
दर्शिताहे / द्रष्टाहे
दर्शितास्वहे / द्रष्टास्वहे
दर्शितास्महे / द्रष्टास्महे
 

Future Tense

 
Sing.
Dual
Plu.
Third
दर्शिष्यते / द्रक्ष्यते
दर्शिष्येते / द्रक्ष्येते
दर्शिष्यन्ते / द्रक्ष्यन्ते
Second
दर्शिष्यसे / द्रक्ष्यसे
दर्शिष्येथे / द्रक्ष्येथे
दर्शिष्यध्वे / द्रक्ष्यध्वे
First
दर्शिष्ये / द्रक्ष्ये
दर्शिष्यावहे / द्रक्ष्यावहे
दर्शिष्यामहे / द्रक्ष्यामहे
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
दृश्यताम्
दृश्येताम्
दृश्यन्ताम्
Second
दृश्यस्व
दृश्येथाम्
दृश्यध्वम्
First
दृश्यै
दृश्यावहै
दृश्यामहै
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अदृश्यत
अदृश्येताम्
अदृश्यन्त
Second
अदृश्यथाः
अदृश्येथाम्
अदृश्यध्वम्
First
अदृश्ये
अदृश्यावहि
अदृश्यामहि
 

Potential Mood

 
Sing.
Dual
Plu.
Third
दृश्येत
दृश्येयाताम्
दृश्येरन्
Second
दृश्येथाः
दृश्येयाथाम्
दृश्येध्वम्
First
दृश्येय
दृश्येवहि
दृश्येमहि
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
दर्शिषीष्ट / दृक्षीष्ट
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
दर्शिषीरन् / दृक्षीरन्
Second
दर्शिषीष्ठाः / दृक्षीष्ठाः
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
दर्शिषीध्वम् / दृक्षीध्वम्
First
दर्शिषीय / दृक्षीय
दर्शिषीवहि / दृक्षीवहि
दर्शिषीमहि / दृक्षीमहि
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अदर्शि
अदर्शिषाताम् / अदृक्षाताम्
अदर्शिषत / अदृक्षत
Second
अदर्शिष्ठाः / अदृष्ठाः
अदर्शिषाथाम् / अदृक्षाथाम्
अदर्शिढ्वम् / अदृड्ढ्वम्
First
अदर्शिषि / अदृक्षि
अदर्शिष्वहि / अदृक्ष्वहि
अदर्शिष्महि / अदृक्ष्महि
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अदर्शिष्यत / अद्रक्ष्यत
अदर्शिष्येताम् / अद्रक्ष्येताम्
अदर्शिष्यन्त / अद्रक्ष्यन्त
Second
अदर्शिष्यथाः / अद्रक्ष्यथाः
अदर्शिष्येथाम् / अद्रक्ष्येथाम्
अदर्शिष्यध्वम् / अद्रक्ष्यध्वम्
First
अदर्शिष्ये / अद्रक्ष्ये
अदर्शिष्यावहि / अद्रक्ष्यावहि
अदर्शिष्यामहि / अद्रक्ष्यामहि