दृम्पक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दृम्पकः
दृम्पकौ
दृम्पकाः
సంబోధన
दृम्पक
दृम्पकौ
दृम्पकाः
ద్వితీయా
दृम्पकम्
दृम्पकौ
दृम्पकान्
తృతీయా
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
చతుర్థీ
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
పంచమీ
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
షష్ఠీ
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
సప్తమీ
दृम्पके
दृम्पकयोः
दृम्पकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दृम्पकः
दृम्पकौ
दृम्पकाः
సంబోధన
दृम्पक
दृम्पकौ
दृम्पकाः
ద్వితీయా
दृम्पकम्
दृम्पकौ
दृम्पकान्
తృతీయా
दृम्पकेण
दृम्पकाभ्याम्
दृम्पकैः
చతుర్థీ
दृम्पकाय
दृम्पकाभ्याम्
दृम्पकेभ्यः
పంచమీ
दृम्पकात् / दृम्पकाद्
दृम्पकाभ्याम्
दृम्पकेभ्यः
షష్ఠీ
दृम्पकस्य
दृम्पकयोः
दृम्पकाणाम्
సప్తమీ
दृम्पके
दृम्पकयोः
दृम्पकेषु


ఇతరులు