दृब्ध శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दृब्धः
दृब्धौ
दृब्धाः
సంబోధన
दृब्ध
दृब्धौ
दृब्धाः
ద్వితీయా
दृब्धम्
दृब्धौ
दृब्धान्
తృతీయా
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
చతుర్థీ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
పంచమీ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
షష్ఠీ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
సప్తమీ
दृब्धे
दृब्धयोः
दृब्धेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दृब्धः
दृब्धौ
दृब्धाः
సంబోధన
दृब्ध
दृब्धौ
दृब्धाः
ద్వితీయా
दृब्धम्
दृब्धौ
दृब्धान्
తృతీయా
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
చతుర్థీ
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
పంచమీ
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
షష్ఠీ
दृब्धस्य
दृब्धयोः
दृब्धानाम्
సప్తమీ
दृब्धे
दृब्धयोः
दृब्धेषु


ఇతరులు