दृब्ध শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
दृब्धः
दृब्धौ
दृब्धाः
সম্বোধন
दृब्ध
दृब्धौ
दृब्धाः
দ্বিতীয়া
दृब्धम्
दृब्धौ
दृब्धान्
তৃতীয়া
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
চতুর্থী
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
পঞ্চমী
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ষষ্ঠী
दृब्धस्य
दृब्धयोः
दृब्धानाम्
সপ্তমী
दृब्धे
दृब्धयोः
दृब्धेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
दृब्धः
दृब्धौ
दृब्धाः
সম্বোধন
दृब्ध
दृब्धौ
दृब्धाः
দ্বিতীয়া
दृब्धम्
दृब्धौ
दृब्धान्
তৃতীয়া
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
চতুর্থী
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
পঞ্চমী
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
ষষ্ঠী
दृब्धस्य
दृब्धयोः
दृब्धानाम्
সপ্তমী
दृब्धे
दृब्धयोः
दृब्धेषु


অন্যান্য