Declension of दृब्ध

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दृब्धः
दृब्धौ
दृब्धाः
Vocative
दृब्ध
दृब्धौ
दृब्धाः
Accusative
दृब्धम्
दृब्धौ
दृब्धान्
Instrumental
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
Dative
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
Ablative
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
Genitive
दृब्धस्य
दृब्धयोः
दृब्धानाम्
Locative
दृब्धे
दृब्धयोः
दृब्धेषु
 
Sing.
Dual
Plu.
Nomin.
दृब्धः
दृब्धौ
दृब्धाः
Vocative
दृब्ध
दृब्धौ
दृब्धाः
Accus.
दृब्धम्
दृब्धौ
दृब्धान्
Instrum.
दृब्धेन
दृब्धाभ्याम्
दृब्धैः
Dative
दृब्धाय
दृब्धाभ्याम्
दृब्धेभ्यः
Ablative
दृब्धात् / दृब्धाद्
दृब्धाभ्याम्
दृब्धेभ्यः
Genitive
दृब्धस्य
दृब्धयोः
दृब्धानाम्
Locative
दृब्धे
दृब्धयोः
दृब्धेषु


Others