Declension of दृन्भू

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
Vocative
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
Accusative
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
Instrumental
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
Dative
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
Ablative
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
Genitive
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
Locative
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु
 
Sing.
Dual
Plu.
Nomin.
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
Vocative
दृन्भूः
दृन्भ्वौ
दृन्भ्वः
Accus.
दृन्भ्वम्
दृन्भ्वौ
दृन्भ्वः
Instrum.
दृन्भ्वा
दृन्भूभ्याम्
दृन्भूभिः
Dative
दृन्भ्वे
दृन्भूभ्याम्
दृन्भूभ्यः
Ablative
दृन्भ्वः
दृन्भूभ्याम्
दृन्भूभ्यः
Genitive
दृन्भ्वः
दृन्भ्वोः
दृन्भ्वाम्
Locative
दृन्भ्वि
दृन्भ्वोः
दृन्भूषु