दृंहितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
সম্বোধন
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
দ্বিতীয়া
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
তৃতীয়া
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
চতুর্থী
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
পঞ্চমী
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ষষ্ঠী
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
সপ্তমী
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
সম্বোধন
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
দ্বিতীয়া
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
তৃতীয়া
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
চতুর্থী
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
পঞ্চমী
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
ষষ্ঠী
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
সপ্তমী
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु


অন্যান্য