Declension of दृंहितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
Vocative
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
Accusative
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
Instrumental
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
Dative
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
Ablative
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
Genitive
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
Locative
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु
 
Sing.
Dual
Plu.
Nomin.
दृंहितव्यः
दृंहितव्यौ
दृंहितव्याः
Vocative
दृंहितव्य
दृंहितव्यौ
दृंहितव्याः
Accus.
दृंहितव्यम्
दृंहितव्यौ
दृंहितव्यान्
Instrum.
दृंहितव्येन
दृंहितव्याभ्याम्
दृंहितव्यैः
Dative
दृंहितव्याय
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
Ablative
दृंहितव्यात् / दृंहितव्याद्
दृंहितव्याभ्याम्
दृंहितव्येभ्यः
Genitive
दृंहितव्यस्य
दृंहितव्ययोः
दृंहितव्यानाम्
Locative
दृंहितव्ये
दृंहितव्ययोः
दृंहितव्येषु


Others