दूर శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दूरम्
दूरे
दूराणि
సంబోధన
दूर
दूरे
दूराणि
ద్వితీయా
दूरम्
दूरे
दूराणि
తృతీయా
दूरेण
दूराभ्याम्
दूरैः
చతుర్థీ
दूराय
दूराभ्याम्
दूरेभ्यः
పంచమీ
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
షష్ఠీ
दूरस्य
दूरयोः
दूराणाम्
సప్తమీ
दूरे
दूरयोः
दूरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दूरम्
दूरे
दूराणि
సంబోధన
दूर
दूरे
दूराणि
ద్వితీయా
दूरम्
दूरे
दूराणि
తృతీయా
दूरेण
दूराभ्याम्
दूरैः
చతుర్థీ
दूराय
दूराभ्याम्
दूरेभ्यः
పంచమీ
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
షష్ఠీ
दूरस्य
दूरयोः
दूराणाम्
సప్తమీ
दूरे
दूरयोः
दूरेषु