Declension of दूर

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
दूरम्
दूरे
दूराणि
Vocative
दूर
दूरे
दूराणि
Accusative
दूरम्
दूरे
दूराणि
Instrumental
दूरेण
दूराभ्याम्
दूरैः
Dative
दूराय
दूराभ्याम्
दूरेभ्यः
Ablative
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
Genitive
दूरस्य
दूरयोः
दूराणाम्
Locative
दूरे
दूरयोः
दूरेषु
 
Sing.
Dual
Plu.
Nomin.
दूरम्
दूरे
दूराणि
Vocative
दूर
दूरे
दूराणि
Accus.
दूरम्
दूरे
दूराणि
Instrum.
दूरेण
दूराभ्याम्
दूरैः
Dative
दूराय
दूराभ्याम्
दूरेभ्यः
Ablative
दूरात् / दूराद्
दूराभ्याम्
दूरेभ्यः
Genitive
दूरस्य
दूरयोः
दूराणाम्
Locative
दूरे
दूरयोः
दूरेषु