दुह्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दुह्यम्
दुह्ये
दुह्यानि
సంబోధన
दुह्य
दुह्ये
दुह्यानि
ద్వితీయా
दुह्यम्
दुह्ये
दुह्यानि
తృతీయా
दुह्येन
दुह्याभ्याम्
दुह्यैः
చతుర్థీ
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
పంచమీ
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
షష్ఠీ
दुह्यस्य
दुह्ययोः
दुह्यानाम्
సప్తమీ
दुह्ये
दुह्ययोः
दुह्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दुह्यम्
दुह्ये
दुह्यानि
సంబోధన
दुह्य
दुह्ये
दुह्यानि
ద్వితీయా
दुह्यम्
दुह्ये
दुह्यानि
తృతీయా
दुह्येन
दुह्याभ्याम्
दुह्यैः
చతుర్థీ
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
పంచమీ
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
షష్ఠీ
दुह्यस्य
दुह्ययोः
दुह्यानाम्
సప్తమీ
दुह्ये
दुह्ययोः
दुह्येषु


ఇతరులు