Declension of दुह्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
दुह्यम्
दुह्ये
दुह्यानि
Vocative
दुह्य
दुह्ये
दुह्यानि
Accusative
दुह्यम्
दुह्ये
दुह्यानि
Instrumental
दुह्येन
दुह्याभ्याम्
दुह्यैः
Dative
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
Ablative
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
Genitive
दुह्यस्य
दुह्ययोः
दुह्यानाम्
Locative
दुह्ये
दुह्ययोः
दुह्येषु
 
Sing.
Dual
Plu.
Nomin.
दुह्यम्
दुह्ये
दुह्यानि
Vocative
दुह्य
दुह्ये
दुह्यानि
Accus.
दुह्यम्
दुह्ये
दुह्यानि
Instrum.
दुह्येन
दुह्याभ्याम्
दुह्यैः
Dative
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
Ablative
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
Genitive
दुह्यस्य
दुह्ययोः
दुह्यानाम्
Locative
दुह्ये
दुह्ययोः
दुह्येषु


Others