दुहती శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दुहती
दुहत्यौ
दुहत्यः
సంబోధన
दुहति
दुहत्यौ
दुहत्यः
ద్వితీయా
दुहतीम्
दुहत्यौ
दुहतीः
తృతీయా
दुहत्या
दुहतीभ्याम्
दुहतीभिः
చతుర్థీ
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
పంచమీ
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
షష్ఠీ
दुहत्याः
दुहत्योः
दुहतीनाम्
సప్తమీ
दुहत्याम्
दुहत्योः
दुहतीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दुहती
दुहत्यौ
दुहत्यः
సంబోధన
दुहति
दुहत्यौ
दुहत्यः
ద్వితీయా
दुहतीम्
दुहत्यौ
दुहतीः
తృతీయా
दुहत्या
दुहतीभ्याम्
दुहतीभिः
చతుర్థీ
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
పంచమీ
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
షష్ఠీ
दुहत्याः
दुहत्योः
दुहतीनाम्
సప్తమీ
दुहत्याम्
दुहत्योः
दुहतीषु


ఇతరులు