Declension of दुहती

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
दुहती
दुहत्यौ
दुहत्यः
Vocative
दुहति
दुहत्यौ
दुहत्यः
Accusative
दुहतीम्
दुहत्यौ
दुहतीः
Instrumental
दुहत्या
दुहतीभ्याम्
दुहतीभिः
Dative
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
Ablative
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
Genitive
दुहत्याः
दुहत्योः
दुहतीनाम्
Locative
दुहत्याम्
दुहत्योः
दुहतीषु
 
Sing.
Dual
Plu.
Nomin.
दुहती
दुहत्यौ
दुहत्यः
Vocative
दुहति
दुहत्यौ
दुहत्यः
Accus.
दुहतीम्
दुहत्यौ
दुहतीः
Instrum.
दुहत्या
दुहतीभ्याम्
दुहतीभिः
Dative
दुहत्यै
दुहतीभ्याम्
दुहतीभ्यः
Ablative
दुहत्याः
दुहतीभ्याम्
दुहतीभ्यः
Genitive
दुहत्याः
दुहत्योः
दुहतीनाम्
Locative
दुहत्याम्
दुहत्योः
दुहतीषु


Others