दुर्वासस् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दुर्वासाः
दुर्वाससौ
दुर्वाससः
సంబోధన
दुर्वासः
दुर्वाससौ
दुर्वाससः
ద్వితీయా
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
తృతీయా
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
చతుర్థీ
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
పంచమీ
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
షష్ఠీ
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
సప్తమీ
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दुर्वासाः
दुर्वाससौ
दुर्वाससः
సంబోధన
दुर्वासः
दुर्वाससौ
दुर्वाससः
ద్వితీయా
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
తృతీయా
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
చతుర్థీ
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
పంచమీ
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
షష్ఠీ
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
సప్తమీ
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु


ఇతరులు