Declension of दुर्वासस्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
दुर्वासः
दुर्वाससी
दुर्वासांसि
Vocative
दुर्वासः
दुर्वाससी
दुर्वासांसि
Accusative
दुर्वासः
दुर्वाससी
दुर्वासांसि
Instrumental
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
Dative
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
Ablative
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
Genitive
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
Locative
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु
 
Sing.
Dual
Plu.
Nomin.
दुर्वासः
दुर्वाससी
दुर्वासांसि
Vocative
दुर्वासः
दुर्वाससी
दुर्वासांसि
Accus.
दुर्वासः
दुर्वाससी
दुर्वासांसि
Instrum.
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
Dative
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
Ablative
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
Genitive
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
Locative
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु


Others