Declension of दुर्वासस्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दुर्वासाः
दुर्वाससौ
दुर्वाससः
Vocative
दुर्वासः
दुर्वाससौ
दुर्वाससः
Accusative
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
Instrumental
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
Dative
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
Ablative
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
Genitive
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
Locative
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु
 
Sing.
Dual
Plu.
Nomin.
दुर्वासाः
दुर्वाससौ
दुर्वाससः
Vocative
दुर्वासः
दुर्वाससौ
दुर्वाससः
Accus.
दुर्वाससम्
दुर्वाससौ
दुर्वाससः
Instrum.
दुर्वाससा
दुर्वासोभ्याम्
दुर्वासोभिः
Dative
दुर्वाससे
दुर्वासोभ्याम्
दुर्वासोभ्यः
Ablative
दुर्वाससः
दुर्वासोभ्याम्
दुर्वासोभ्यः
Genitive
दुर्वाससः
दुर्वाससोः
दुर्वाससाम्
Locative
दुर्वाससि
दुर्वाससोः
दुर्वासःसु / दुर्वासस्सु


Others