दुग्धवत् శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
సంబోధన
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
ద్వితీయా
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
తృతీయా
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
చతుర్థీ
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
పంచమీ
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
షష్ఠీ
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
సప్తమీ
दुग्धवति
दुग्धवतोः
दुग्धवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
సంబోధన
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
ద్వితీయా
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
తృతీయా
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
చతుర్థీ
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
పంచమీ
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
షష్ఠీ
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
సప్తమీ
दुग्धवति
दुग्धवतोः
दुग्धवत्सु


ఇతరులు