Declension of दुग्धवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
Vocative
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
Accusative
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
Instrumental
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
Dative
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
Ablative
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
Genitive
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
Locative
दुग्धवति
दुग्धवतोः
दुग्धवत्सु
 
Sing.
Dual
Plu.
Nomin.
दुग्धवान्
दुग्धवन्तौ
दुग्धवन्तः
Vocative
दुग्धवन्
दुग्धवन्तौ
दुग्धवन्तः
Accus.
दुग्धवन्तम्
दुग्धवन्तौ
दुग्धवतः
Instrum.
दुग्धवता
दुग्धवद्भ्याम्
दुग्धवद्भिः
Dative
दुग्धवते
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
Ablative
दुग्धवतः
दुग्धवद्भ्याम्
दुग्धवद्भ्यः
Genitive
दुग्धवतः
दुग्धवतोः
दुग्धवताम्
Locative
दुग्धवति
दुग्धवतोः
दुग्धवत्सु


Others