दुःखक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दुःखकः
दुःखकौ
दुःखकाः
సంబోధన
दुःखक
दुःखकौ
दुःखकाः
ద్వితీయా
दुःखकम्
दुःखकौ
दुःखकान्
తృతీయా
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
చతుర్థీ
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
పంచమీ
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
షష్ఠీ
दुःखकस्य
दुःखकयोः
दुःखकानाम्
సప్తమీ
दुःखके
दुःखकयोः
दुःखकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दुःखकः
दुःखकौ
दुःखकाः
సంబోధన
दुःखक
दुःखकौ
दुःखकाः
ద్వితీయా
दुःखकम्
दुःखकौ
दुःखकान्
తృతీయా
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
చతుర్థీ
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
పంచమీ
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
షష్ఠీ
दुःखकस्य
दुःखकयोः
दुःखकानाम्
సప్తమీ
दुःखके
दुःखकयोः
दुःखकेषु


ఇతరులు