Declension of दुःखक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दुःखकः
दुःखकौ
दुःखकाः
Vocative
दुःखक
दुःखकौ
दुःखकाः
Accusative
दुःखकम्
दुःखकौ
दुःखकान्
Instrumental
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
Dative
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
Ablative
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
Genitive
दुःखकस्य
दुःखकयोः
दुःखकानाम्
Locative
दुःखके
दुःखकयोः
दुःखकेषु
 
Sing.
Dual
Plu.
Nomin.
दुःखकः
दुःखकौ
दुःखकाः
Vocative
दुःखक
दुःखकौ
दुःखकाः
Accus.
दुःखकम्
दुःखकौ
दुःखकान्
Instrum.
दुःखकेन
दुःखकाभ्याम्
दुःखकैः
Dative
दुःखकाय
दुःखकाभ्याम्
दुःखकेभ्यः
Ablative
दुःखकात् / दुःखकाद्
दुःखकाभ्याम्
दुःखकेभ्यः
Genitive
दुःखकस्य
दुःखकयोः
दुःखकानाम्
Locative
दुःखके
दुःखकयोः
दुःखकेषु


Others