दिव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दिव्यम्
दिव्ये
दिव्यानि
సంబోధన
दिव्य
दिव्ये
दिव्यानि
ద్వితీయా
दिव्यम्
दिव्ये
दिव्यानि
తృతీయా
दिव्येन
दिव्याभ्याम्
दिव्यैः
చతుర్థీ
दिव्याय
दिव्याभ्याम्
दिव्येभ्यः
పంచమీ
दिव्यात् / दिव्याद्
दिव्याभ्याम्
दिव्येभ्यः
షష్ఠీ
दिव्यस्य
दिव्ययोः
दिव्यानाम्
సప్తమీ
दिव्ये
दिव्ययोः
दिव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दिव्यम्
दिव्ये
दिव्यानि
సంబోధన
दिव्य
दिव्ये
दिव्यानि
ద్వితీయా
दिव्यम्
दिव्ये
दिव्यानि
తృతీయా
दिव्येन
दिव्याभ्याम्
दिव्यैः
చతుర్థీ
दिव्याय
दिव्याभ्याम्
दिव्येभ्यः
పంచమీ
दिव्यात् / दिव्याद्
दिव्याभ्याम्
दिव्येभ्यः
షష్ఠీ
दिव्यस्य
दिव्ययोः
दिव्यानाम्
సప్తమీ
दिव्ये
दिव्ययोः
दिव्येषु


ఇతరులు