दिग्वासस् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दिग्वासः
दिग्वाससी
दिग्वासांसि
సంబోధన
दिग्वासः
दिग्वाससी
दिग्वासांसि
ద్వితీయా
दिग्वासः
दिग्वाससी
दिग्वासांसि
తృతీయా
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
చతుర్థీ
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
పంచమీ
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
షష్ఠీ
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
సప్తమీ
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दिग्वासः
दिग्वाससी
दिग्वासांसि
సంబోధన
दिग्वासः
दिग्वाससी
दिग्वासांसि
ద్వితీయా
दिग्वासः
दिग्वाससी
दिग्वासांसि
తృతీయా
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
చతుర్థీ
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
పంచమీ
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
షష్ఠీ
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
సప్తమీ
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु


ఇతరులు