Declension of दिग्वासस्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
दिग्वासः
दिग्वाससी
दिग्वासांसि
Vocative
दिग्वासः
दिग्वाससी
दिग्वासांसि
Accusative
दिग्वासः
दिग्वाससी
दिग्वासांसि
Instrumental
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
Dative
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
Ablative
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
Genitive
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
Locative
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु
 
Sing.
Dual
Plu.
Nomin.
दिग्वासः
दिग्वाससी
दिग्वासांसि
Vocative
दिग्वासः
दिग्वाससी
दिग्वासांसि
Accus.
दिग्वासः
दिग्वाससी
दिग्वासांसि
Instrum.
दिग्वाससा
दिग्वासोभ्याम्
दिग्वासोभिः
Dative
दिग्वाससे
दिग्वासोभ्याम्
दिग्वासोभ्यः
Ablative
दिग्वाससः
दिग्वासोभ्याम्
दिग्वासोभ्यः
Genitive
दिग्वाससः
दिग्वाससोः
दिग्वाससाम्
Locative
दिग्वाससि
दिग्वाससोः
दिग्वासःसु / दिग्वासस्सु


Others