दासमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दासमानः
दासमानौ
दासमानाः
సంబోధన
दासमान
दासमानौ
दासमानाः
ద్వితీయా
दासमानम्
दासमानौ
दासमानान्
తృతీయా
दासमानेन
दासमानाभ्याम्
दासमानैः
చతుర్థీ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
పంచమీ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
షష్ఠీ
दासमानस्य
दासमानयोः
दासमानानाम्
సప్తమీ
दासमाने
दासमानयोः
दासमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दासमानः
दासमानौ
दासमानाः
సంబోధన
दासमान
दासमानौ
दासमानाः
ద్వితీయా
दासमानम्
दासमानौ
दासमानान्
తృతీయా
दासमानेन
दासमानाभ्याम्
दासमानैः
చతుర్థీ
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
పంచమీ
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
షష్ఠీ
दासमानस्य
दासमानयोः
दासमानानाम्
సప్తమీ
दासमाने
दासमानयोः
दासमानेषु


ఇతరులు