दासमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
दासमानः
दासमानौ
दासमानाः
সম্বোধন
दासमान
दासमानौ
दासमानाः
দ্বিতীয়া
दासमानम्
दासमानौ
दासमानान्
তৃতীয়া
दासमानेन
दासमानाभ्याम्
दासमानैः
চতুর্থী
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
পঞ্চমী
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ষষ্ঠী
दासमानस्य
दासमानयोः
दासमानानाम्
সপ্তমী
दासमाने
दासमानयोः
दासमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
दासमानः
दासमानौ
दासमानाः
সম্বোধন
दासमान
दासमानौ
दासमानाः
দ্বিতীয়া
दासमानम्
दासमानौ
दासमानान्
তৃতীয়া
दासमानेन
दासमानाभ्याम्
दासमानैः
চতুর্থী
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
পঞ্চমী
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
ষষ্ঠী
दासमानस्य
दासमानयोः
दासमानानाम्
সপ্তমী
दासमाने
दासमानयोः
दासमानेषु


অন্যান্য