Declension of दासमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दासमानः
दासमानौ
दासमानाः
Vocative
दासमान
दासमानौ
दासमानाः
Accusative
दासमानम्
दासमानौ
दासमानान्
Instrumental
दासमानेन
दासमानाभ्याम्
दासमानैः
Dative
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
Ablative
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
Genitive
दासमानस्य
दासमानयोः
दासमानानाम्
Locative
दासमाने
दासमानयोः
दासमानेषु
 
Sing.
Dual
Plu.
Nomin.
दासमानः
दासमानौ
दासमानाः
Vocative
दासमान
दासमानौ
दासमानाः
Accus.
दासमानम्
दासमानौ
दासमानान्
Instrum.
दासमानेन
दासमानाभ्याम्
दासमानैः
Dative
दासमानाय
दासमानाभ्याम्
दासमानेभ्यः
Ablative
दासमानात् / दासमानाद्
दासमानाभ्याम्
दासमानेभ्यः
Genitive
दासमानस्य
दासमानयोः
दासमानानाम्
Locative
दासमाने
दासमानयोः
दासमानेषु


Others