दारु శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दारुः
दारू
दारवः
సంబోధన
दारो
दारू
दारवः
ద్వితీయా
दारुम्
दारू
दारून्
తృతీయా
दारुणा
दारुभ्याम्
दारुभिः
చతుర్థీ
दारवे
दारुभ्याम्
दारुभ्यः
పంచమీ
दारोः
दारुभ्याम्
दारुभ्यः
షష్ఠీ
दारोः
दार्वोः
दारूणाम्
సప్తమీ
दारौ
दार्वोः
दारुषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दारुः
दारू
दारवः
సంబోధన
दारो
दारू
दारवः
ద్వితీయా
दारुम्
दारू
दारून्
తృతీయా
दारुणा
दारुभ्याम्
दारुभिः
చతుర్థీ
दारवे
दारुभ्याम्
दारुभ्यः
పంచమీ
दारोः
दारुभ्याम्
दारुभ्यः
షష్ఠీ
दारोः
दार्वोः
दारूणाम्
సప్తమీ
दारौ
दार्वोः
दारुषु


ఇతరులు