दारु শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
दारुः
दारू
दारवः
সম্বোধন
दारो
दारू
दारवः
দ্বিতীয়া
दारुम्
दारू
दारून्
তৃতীয়া
दारुणा
दारुभ्याम्
दारुभिः
চতুর্থী
दारवे
दारुभ्याम्
दारुभ्यः
পঞ্চমী
दारोः
दारुभ्याम्
दारुभ्यः
ষষ্ঠী
दारोः
दार्वोः
दारूणाम्
সপ্তমী
दारौ
दार्वोः
दारुषु
 
এক
দ্বিবচন
বহু.
প্রথমা
दारुः
दारू
दारवः
সম্বোধন
दारो
दारू
दारवः
দ্বিতীয়া
दारुम्
दारू
दारून्
তৃতীয়া
दारुणा
दारुभ्याम्
दारुभिः
চতুর্থী
दारवे
दारुभ्याम्
दारुभ्यः
পঞ্চমী
दारोः
दारुभ्याम्
दारुभ्यः
ষষ্ঠী
दारोः
दार्वोः
दारूणाम्
সপ্তমী
दारौ
दार्वोः
दारुषु


অন্যান্য