Declension of दारु

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दारुः
दारू
दारवः
Vocative
दारो
दारू
दारवः
Accusative
दारुम्
दारू
दारून्
Instrumental
दारुणा
दारुभ्याम्
दारुभिः
Dative
दारवे
दारुभ्याम्
दारुभ्यः
Ablative
दारोः
दारुभ्याम्
दारुभ्यः
Genitive
दारोः
दार्वोः
दारूणाम्
Locative
दारौ
दार्वोः
दारुषु
 
Sing.
Dual
Plu.
Nomin.
दारुः
दारू
दारवः
Vocative
दारो
दारू
दारवः
Accus.
दारुम्
दारू
दारून्
Instrum.
दारुणा
दारुभ्याम्
दारुभिः
Dative
दारवे
दारुभ्याम्
दारुभ्यः
Ablative
दारोः
दारुभ्याम्
दारुभ्यः
Genitive
दारोः
दार्वोः
दारूणाम्
Locative
दारौ
दार्वोः
दारुषु


Others