दारिद्रय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
సంబోధన
दारिद्रय
दारिद्रयौ
दारिद्रयाः
ద్వితీయా
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
తృతీయా
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
చతుర్థీ
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
పంచమీ
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
షష్ఠీ
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
సప్తమీ
दारिद्रये
दारिद्रययोः
दारिद्रयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
సంబోధన
दारिद्रय
दारिद्रयौ
दारिद्रयाः
ద్వితీయా
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
తృతీయా
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
చతుర్థీ
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
పంచమీ
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
షష్ఠీ
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
సప్తమీ
दारिद्रये
दारिद्रययोः
दारिद्रयेषु