Declension of दारिद्रय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
Vocative
दारिद्रय
दारिद्रयौ
दारिद्रयाः
Accusative
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
Instrumental
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
Dative
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
Ablative
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
Genitive
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
Locative
दारिद्रये
दारिद्रययोः
दारिद्रयेषु
 
Sing.
Dual
Plu.
Nomin.
दारिद्रयः
दारिद्रयौ
दारिद्रयाः
Vocative
दारिद्रय
दारिद्रयौ
दारिद्रयाः
Accus.
दारिद्रयम्
दारिद्रयौ
दारिद्रयान्
Instrum.
दारिद्रयेण
दारिद्रयाभ्याम्
दारिद्रयैः
Dative
दारिद्रयाय
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
Ablative
दारिद्रयात् / दारिद्रयाद्
दारिद्रयाभ्याम्
दारिद्रयेभ्यः
Genitive
दारिद्रयस्य
दारिद्रययोः
दारिद्रयाणाम्
Locative
दारिद्रये
दारिद्रययोः
दारिद्रयेषु