Declension of दामलिह्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
Vocative
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
Accusative
दामलिहम्
दामलिहौ
दामलिहः
Instrumental
दामलिहा
दामलिड्भ्याम्
दामलिड्भिः
Dative
दामलिहे
दामलिड्भ्याम्
दामलिड्भ्यः
Ablative
दामलिहः
दामलिड्भ्याम्
दामलिड्भ्यः
Genitive
दामलिहः
दामलिहोः
दामलिहाम्
Locative
दामलिहि
दामलिहोः
दामलिट्त्सु / दामलिट्सु
 
Sing.
Dual
Plu.
Nomin.
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
Vocative
दामलिट् / दामलिड्
दामलिहौ
दामलिहः
Accus.
दामलिहम्
दामलिहौ
दामलिहः
Instrum.
दामलिहा
दामलिड्भ्याम्
दामलिड्भिः
Dative
दामलिहे
दामलिड्भ्याम्
दामलिड्भ्यः
Ablative
दामलिहः
दामलिड्भ्याम्
दामलिड्भ्यः
Genitive
दामलिहः
दामलिहोः
दामलिहाम्
Locative
दामलिहि
दामलिहोः
दामलिट्त्सु / दामलिट्सु