दवितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दवितव्यः
दवितव्यौ
दवितव्याः
సంబోధన
दवितव्य
दवितव्यौ
दवितव्याः
ద్వితీయా
दवितव्यम्
दवितव्यौ
दवितव्यान्
తృతీయా
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
చతుర్థీ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
పంచమీ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
షష్ఠీ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
సప్తమీ
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दवितव्यः
दवितव्यौ
दवितव्याः
సంబోధన
दवितव्य
दवितव्यौ
दवितव्याः
ద్వితీయా
दवितव्यम्
दवितव्यौ
दवितव्यान्
తృతీయా
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
చతుర్థీ
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
పంచమీ
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
షష్ఠీ
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
సప్తమీ
दवितव्ये
दवितव्ययोः
दवितव्येषु


ఇతరులు