दवितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
दवितव्यः
दवितव्यौ
दवितव्याः
সম্বোধন
दवितव्य
दवितव्यौ
दवितव्याः
দ্বিতীয়া
दवितव्यम्
दवितव्यौ
दवितव्यान्
তৃতীয়া
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
চতুর্থী
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
পঞ্চমী
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ষষ্ঠী
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
সপ্তমী
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
दवितव्यः
दवितव्यौ
दवितव्याः
সম্বোধন
दवितव्य
दवितव्यौ
दवितव्याः
দ্বিতীয়া
दवितव्यम्
दवितव्यौ
दवितव्यान्
তৃতীয়া
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
চতুর্থী
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
পঞ্চমী
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
ষষ্ঠী
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
সপ্তমী
दवितव्ये
दवितव्ययोः
दवितव्येषु


অন্যান্য