Declension of दवितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दवितव्यः
दवितव्यौ
दवितव्याः
Vocative
दवितव्य
दवितव्यौ
दवितव्याः
Accusative
दवितव्यम्
दवितव्यौ
दवितव्यान्
Instrumental
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
Dative
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
Ablative
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
Genitive
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
Locative
दवितव्ये
दवितव्ययोः
दवितव्येषु
 
Sing.
Dual
Plu.
Nomin.
दवितव्यः
दवितव्यौ
दवितव्याः
Vocative
दवितव्य
दवितव्यौ
दवितव्याः
Accus.
दवितव्यम्
दवितव्यौ
दवितव्यान्
Instrum.
दवितव्येन
दवितव्याभ्याम्
दवितव्यैः
Dative
दवितव्याय
दवितव्याभ्याम्
दवितव्येभ्यः
Ablative
दवितव्यात् / दवितव्याद्
दवितव्याभ्याम्
दवितव्येभ्यः
Genitive
दवितव्यस्य
दवितव्ययोः
दवितव्यानाम्
Locative
दवितव्ये
दवितव्ययोः
दवितव्येषु


Others