Declension of दलयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
दलयितव्यः
दलयितव्यौ
दलयितव्याः
Vocative
दलयितव्य
दलयितव्यौ
दलयितव्याः
Accusative
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
Instrumental
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
Dative
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
Ablative
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
Genitive
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
Locative
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
दलयितव्यः
दलयितव्यौ
दलयितव्याः
Vocative
दलयितव्य
दलयितव्यौ
दलयितव्याः
Accus.
दलयितव्यम्
दलयितव्यौ
दलयितव्यान्
Instrum.
दलयितव्येन
दलयितव्याभ्याम्
दलयितव्यैः
Dative
दलयितव्याय
दलयितव्याभ्याम्
दलयितव्येभ्यः
Ablative
दलयितव्यात् / दलयितव्याद्
दलयितव्याभ्याम्
दलयितव्येभ्यः
Genitive
दलयितव्यस्य
दलयितव्ययोः
दलयितव्यानाम्
Locative
दलयितव्ये
दलयितव्ययोः
दलयितव्येषु


Others