दर्पितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
సంబోధన
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
ద్వితీయా
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
తృతీయా
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
చతుర్థీ
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
పంచమీ
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
షష్ఠీ
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
సప్తమీ
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
दर्पितव्यः
दर्पितव्यौ
दर्पितव्याः
సంబోధన
दर्पितव्य
दर्पितव्यौ
दर्पितव्याः
ద్వితీయా
दर्पितव्यम्
दर्पितव्यौ
दर्पितव्यान्
తృతీయా
दर्पितव्येन
दर्पितव्याभ्याम्
दर्पितव्यैः
చతుర్థీ
दर्पितव्याय
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
పంచమీ
दर्पितव्यात् / दर्पितव्याद्
दर्पितव्याभ्याम्
दर्पितव्येभ्यः
షష్ఠీ
दर्पितव्यस्य
दर्पितव्ययोः
दर्पितव्यानाम्
సప్తమీ
दर्पितव्ये
दर्पितव्ययोः
दर्पितव्येषु


ఇతరులు